《瑜伽经》(于伽梵文译本)...
发布时间 :2023-07-03 21:26:08
《瑜伽经》(于伽梵文译本)3.17
शब्द-अर्थ-प्रत्ययानाम् इतर-इतर-अध्यासात् सङ्करः तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम्।
śabda-artha-pratyayānām itara-itara-adhyāsāt saṅkaraḥ tat-pravibhāga-saṃyamāt sarva-bhūta-ruta-jñānam।
词音(śabda)、词意(artha)与观念(pratyayānām)彼此之间(itaretara)重叠(adhyāsāt)而混合(saṅkaraḥ)。通过队它们的(tat)区别(pravibhāga)进行三雅玛(saṁyamāt),获得所有的(sarva)生命(bhūta)的声音(ruta)知识(jñānam)。
——————————————
《瑜伽经》每天梵文唱诵打卡